वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: पर्वतनारदौ छन्द: उष्णिक् स्वर: ऋषभः काण्ड:

स꣡ने꣢मि꣣ त्व꣢म꣣स्म꣡दा अदे꣢꣯वं꣣ कं꣡ चि꣢द꣣त्रि꣡ण꣢म् । सा꣣ह्वा꣡ꣳ इ꣢न्दो꣣ प꣢रि꣣ बा꣢धो꣣ अ꣡प꣢ द्व꣣यु꣢म् ॥१६१३॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

सनेमि त्वमस्मदा अदेवं कं चिदत्रिणम् । साह्वाꣳ इन्दो परि बाधो अप द्वयुम् ॥१६१३॥

मन्त्र उच्चारण
पद पाठ

स꣡ने꣢꣯मि । त्वम् । अ꣣स्म꣢त् । आ । अ꣡दे꣢꣯वम् । अ । दे꣣वम् । क꣢म् । चि꣣त् । अत्रि꣡ण꣢म् । सा꣣ह्वा꣢न् । इ꣣न्दो । प꣡रि꣢꣯ । बा꣡धः꣢꣯ । अ꣡प꣢꣯ । द्व꣣यु꣢म् ॥१६१३॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1613 | (कौथोम) 7 » 3 » 20 » 3 | (रानायाणीय) 16 » 4 » 4 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर जीवात्मा और परमात्मा का विषय है।

पदार्थान्वयभाषाः -

हे (इन्दो) तेजस्वी जीवात्मन् वा परमात्मन् ! (त्वम्) शक्तिशाली तू (सनेमि) पुरानी मित्रता को (अस्मत्) हमारे प्रति (आ) ला।(अदेवम्) न देनेवाले, सहायता न करनेवाले (कंचित्) किसी भी(अत्रिणम्) भक्षक पाप, दुर्व्यसन आदि को वा दुर्जन को (अप) दूर कर दे। (साह्वान्) शत्रुओं को पराजित करनेवाला तू (बाधः) बाधकों को (परि) चारों ओर विनष्ट कर, (द्वयुम्) सत्य-असत्य दोनों से युक्त अथवा पीछे कुछ और सामने कुछ या मन में कुछ और वचन में कुछ इस द्विविध आचरणवाले, छल-छद्म का व्यवहार करनेवाले मनुष्य को (अप) दूर कर दे ॥३॥

भावार्थभाषाः -

जीवात्मा को प्रोत्साहन देकर और परमात्मा की उपासना करके सब लोग दुष्टों तथा छद्म का आचरण करनेवालों को दूर हटाकर, सज्जनों की सङ्गति करके स्वयं को और समाज को उन्नत करें ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि जीवात्मनः परमात्मनश्च विषयमाह।

पदार्थान्वयभाषाः -

हे (इन्दो) तेजस्विन् जीवात्मन् परमात्मन् वा ! (त्वम्) शक्तिशाली त्वम् (सनेमि) पुराणं सख्यम्। [सनेमि इति पुराणनाम। निघं० ३।२७।] (अस्मत्) अस्मासु। [अत्र ‘सुपां सुलुक्०’ अ० ७।१।३९ इति विभक्तेर्लुक्।] (आ) आनय।(अदेवम्) अदातारम् असहायकम् (कं चित्) कमपि(अत्रिणम्) भक्षकं पापदुर्व्यसनादिकं दुर्जनं वा (अप) अपगमय। (साह्वान्) शत्रूणां पराजेता त्वम् (बाधः) बाधकान्(परि) परि जहि, (द्वयुम्) द्वयवन्तं सत्यानृतोभययुक्तं, परोक्षमन्यत्, प्रत्यक्षमन्यत्, मनस्यन्यद् वचस्यन्यद् इति द्विविधाचरणोपेतं छद्मव्यवहारिणं च जनम् (अप) अपगमय ॥३॥

भावार्थभाषाः -

जीवात्मानं प्रोत्साह्य परमात्मानं च समुपास्य सर्वे जना दुष्टान् छद्माचारिणश्च दूरीकृत्य ससङ्गतिं विधाय स्वात्मानं समाजं चोन्नयन्तु ॥३॥